Lokeśvaraśatakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

लोकेश्वरशतकम्

lokeśvaraśatakam

vajradattācāryaviracitam


om namo lokanāthāya |


bhāsvanmāṇikyabhāso mukuṭabhṛti namannākanāthottamāṅge

bhaktiprahve sarojāsanaśirasi hasanmālatīmālikābhaḥ |

maulau mīlanmṛgāṅgāmakṛśakapiśatāṃ śāmbhave śātayantyo

loke lokeśapādāmalanakhaśaśabhṛtkāntayaḥ santu śāntyai || 1 ||



nirdhūtā dhūrjaṭīndorna khalu paṭu jaṭāpiṅgamāsaṅgaśāraiḥ

sārairārānmayūkhairna ca harimukuṭāmandamāṇikyabhābhiḥ |

kālimno nāpi līnā vibudhagaṇalalatkuntalālīnalīnā-

llokeśvaryo'nivāryāścaraṇanakharucaḥ santu vo dhvāntaśāntyai || 2 ||



paryāptodārakoṣasphuṭatarakamalābhogasaṃpattihetu -

rdūrībhūtapriyāṇāmapahṛtaviṣamātaṅkaśaṅkā janānām |

na kṣiptālaṅghanairapyupaśamitatamodurgrahodbhūtabhīti-

rlokeśāṅghryorapūrvā nakhaśiśirarūcāṃ candrikā vaḥ punātu || 3 ||



niḥśeṣaṃ kleśarāśīndhanadahanamahāpāvakoccaiḥ śikhā vo

līlālokāstrilokyāmapahṛtagahanābaddhamohāndhakārāḥ |

vahniskandheṣvabandhyā narakabhuvi sudhāvārivistāradhārāḥ

saṃsārīṃ saṃharantāṃ nakhanivaharucaḥ padmabhṛtpādajātāḥ || 4 ||



svacchandacchedivāñcchāvitaraṇacaturācintyacintāmaṇīnām

udgāḍhātaṅkaśaṅkodgamaśamanamanohāriṇī hārabhāsām |

spaṣṭāvirbhūtanānāguṇanivahadhṛtādarśabimbacchavīnāṃ

chāyā vaḥ pātu lokeśvaracaraṇabhuvāmunmayūukhā nakhānām || 5 ||



nāthasyodañcaduccāmitarucirucibhī rocamānorucūḍā-

rociṣṇoruccakāsaccaraṇanakharucāṃ saṃcayo'sau ciraṃ vaḥ |

atyuccīyāt tadarcācaturasuraśiraścāruratnoccayoccai -

rnānāniścārirociścayaracitaśacīrucyacāpopacāraḥ || 6 ||



śrīmadbhogonnatīnāmabhimataviṣayaprāptidānādahīnāṃ

sevābhājāṃ samantādavicalitarucaḥ prītimutpādayantaḥ |

vaimalyātulyabimbopahasitaśaśinaḥ śātitadhvāntadoṣā -

stoṣaṃ māṇikyadīpā iva dadatu nakhāḥ padmapāṇeḥ padorvaḥ || 7 ||



rājadrājīvapāṇernakhanivaharucāṃ pādapadmodbhavānām

udbhedo bhedako'sau bhavatu bhavabhiyāṃ nirbharāṇāṃ bharaṃ vaḥ |

jātastaddehabhūmecaviratakaruṇāvāridattopakāro

yo'nalpaḥ kalpavṛkṣāṅkuranikara ivopāttavijñānabījaḥ || 8 ||



lokeśasyāṅghripadmaprabhavanakharuco dattamārārisenā-

saṃtrāsāḥ śoṇatūṇonmukhanihitaphalāmoghabāṇāṃśuśobhāḥ |

śaśvatsaṃsāraghorāvaṭapatitajanottāraṇāsajjarajju-

prārohā rohayantāṃ duradhigamamahāsaṃpaduccaiḥ padaṃ vaḥ || 9 ||



bhāsvantaḥ kleśakarmaśramavivaśajagattāpavicchedaśūrāṃ

dūrāddoṣopalabdheḥ paṭubudhaguravastārakā ye janasya |

sāndrānandaṃ dadānāḥ sakalaśaśadharaśrībhṛto niṣkalaṅkā-

ste vaścintāmacintyāḥ kamalakaranakhāḥ pādajātā jayantu || 10 ||



bhāsvatkhaṇḍendukhaṇḍairapacitiracanā kiṃ kṛtā śambhuneyaṃ

nyastā ratnāvalī vā kimu niratiśayotkaṇṭhayā bodhilakṣmyā |

devairdivyādbhutānāmasamasumanasāṃ lambitā mālikā nu

prīyātpaṅktirnakhānāmiti janitamatirlokanāthāṅghrijā vaḥ || 11 ||



kvāyaṃ rājīvajanmā namadamaraśirastuṅgamāṇikyaśayyā -

śaśvatsuptāṅghrireṇuḥ kva ca dharaṇitalālambamaulipraṇāmaḥ |

itthaṃ saṃjātahāsā iva rucinicayairdanturā ye durantā

dhvāntacchedāya lokeśvaracaraṇabhavāste nakhā vo bhavantu || 12 ||



śūrāstāpāpahāre śiśiratarasudhāśīkarāsārakārāḥ

prākārāḥ krūradūraprasaraduruśarāsāramārāpakāre |

saṃsārākārakārāgṛhabṛhadudarodāraduḥkhaprakāraṃ

ghoraṃ vaḥ saṃharantāṃ caraṇanakharucaḥ śrīkarāḥ padmapāṇeḥ || 13 ||



bhāso lokeśapādaprabhavanakhabhuvāṃ dūradurvāramāra-

vyāmuktavyāpibāṇāvaraṇajavanikābhrāntimutpādayantyaḥ |

saṃkleśānīkanāśasphuṭapiśunamahāketusaṃghātakalpā -

strailokyāśakyaśaktitribhavajayabṛhadvaijayantyo jayanti || 14 ||



samyaksaṃbodhicetaḥ śaśina iva samudbhāsibhāsāṃ samūho

nirdagdhakleśabhūtipracaya iva bṛhanmuktimārgānilāstaḥ |

vinyastādabhraśubhropalaphalaka iva krūramārairabhedyaḥ

pāyādutprekṣito vo nakharucinikaraḥ pādajaḥ padmapāṇeḥ || 15 ||



vailakṣyeṇekṣaṇīyāḥ kṣaṇamasamatamaḥkṣepadakṣāḥ kṣapāṇāṃ

nāthenākṣuṇṇapakṣakṣatinijavipadā niṣkalaṅkākṣayā ye |

akṣīṇārātipakṣakṣapaṇapaṭujagadrakṣaṇākṣuṇṇadīkṣā-

rakṣā rakṣantu lokeśvaracaraṇanakhāste'kṣaṇakṣepato vaḥ || 16 ||



satsaṃpatsādhanasya pravarakamalabhṛtpādadurgāśrayasya

trailokyaśrījigīṣornakharucinivahasyātulo'bhyuccayo vaḥ |

mitreṇāptodayena sphuṭamanuvalatālambhitātyantavṛddheḥ

pāyāt sāpāyasarvavyasanaripumahāyānasaṃsiddhihetuḥ || 17 ||



avrīḍaścūḍayā'sau vahati paśupatiḥ kāmamardhendubhūṣāṃ

śaureḥ śobhābhilāṣaḥ kathamapi kṛtinaḥ kaustubhenāstameti |

dṛṣṭe'smin so'pi mogho maghavamaṇimahāmaulirityāptacittai-

ryatkāntyācinti lokaiścaraṇanakhagaṇaḥ padmapāṇeḥ sa jīyāt || 18 ||



ārāduccairudañcatkṛtavitatiradhastārako nārakāṇām |

udyannīhārarociḥ śucirarivadanaśyāmatāpātahetuḥ |

durvijñeyānubhāvo nikhilajagadatispaṣṭadṛṣṭiprakāśaḥ

pādāmbhojāvalambī nakhakiraṇacayaḥ pātu vo buddhamauleḥ || 19 ||



dṛṣṭo hṛṣṭāmareśārcanacaturavadhūmuktakarpūrapāṃśu-

prodbhāso bhaktibhārapravaṇaharajaṭābhūtivibhrāntabhūmiḥ |

pūjāvikṣiptalakṣmīkarakamalagalatkeśarāgrāṇureṇu-

cchāyaḥ pāyādapāyānnakhakaravisaraḥ padmahastāṅghrijo vaḥ || 20 ||



merau niṣpītapītadyutiramarakarisphārasindūradhūlī-

śoṇaśrīśāntaśūro haritaharihayāhīnahārityahārī |

mīlannīlāvabhāso nakharucivisaraḥ padmabhṛtpādapadmād

udyaddugdhābdhivṛddhitrasadamaravadhūvīkṣito rakṣatād vaḥ || 21 ||



śobhā saṃbhāvyate'smin himakaradhavalairnāmaraiścāmarairvā

bhaktyārambheṇa rambhe parikirasi mudhā kiṃ nu karpūradhūlīḥ |

kiṃ te puṣpaiḥ prakīrṇaiḥ śaciśucibhiriti svāminā svarbhuvāṃ vaḥ

pūjāyāmabjapāṇernakharucinivahaḥ pādajo varṇito'vyāt || 22 ||



kailāsodbhāsivindhye kavalitabalijitkāyakālimni kālī-

līlālāvaṇyalepe vihataharitimaśvetapūṣāśvaraśmau |

lokeśāṅghrernakhānāmurukaranikare kiṃ mayetīva śīrṇaṃ

śītāṃśoḥ pātu pūjācaturasurajanākīrṇakuṇḍacchalād vaḥ || 23 ||



pādāḥ pādodbhavānāmativitatibhṛtāṃ buddhamaulernakhānāṃ

pāre saṃsārayādaḥpatigamanamahāsetubandhāyamānāḥ |

udyaddurvāraduḥkhānalaśamanamahāpuṇyasaṃbhāravāri-

svacchandācchacchaṭābhā jhaṭiti vighaṭanaṃ kurvatāṃ vo bhavasya || 24 ||



kālīkāntendukānteḥ paribhavavidhṛtirbhūrikailāsabhūbhṛd-

bhāsāṃ hāsāvagītirhatirapi himavadgauratāgauravasya |

kṣīrākūpārapūraplutirapi kakubhāṃ nākanāgīyadanta-

cchedacchāyākṣatirvo nakharucivitatiḥ pātu lokeśvarāṅghryoḥ || 25 ||



yatpūjāpārijāte valitamalikulaṃ mīlati śrīsaroje

sevāsaktaḥ svayaṃbhūrmukulitanalinād duḥsthito yatra tasthau |

yenāśyāmā dinaśrīḥ śamitasuravadhūklāntidoṣā niśā'bhūt

pādo'sau padmapāṇernakhavidhuvilasaccandrikaḥ pātu yuṣmān || 26 ||



kānto vibhrāntakāntāmarayuvatijanairarcito dṛṣṭipātaiḥ

śubhraṃ vibhrāṇmṛṇālīnikaramiva nakhodyotanodbhūtaśobhaḥ |

kāmīvānalpakāmaprasaraparavaśānekacaryāpravṛttaḥ

pādo vaḥ padmapāṇeravatu surapurīcandanāmandacarcaḥ || 27 ||



ānandāmandabhārollasadamarakaraiḥ pārijāte vikīrṇe

kālīyaḥ kālakūṭotkaṭapaṭala iva prollasadbhṛṅgasārthe |

śreyo vaḥ śrīrvidhattāmalamamalanakhadyotadugdhābdhimadhyād

udyantī padmapāṇeścaraṇasarasijasyācyutaprītihetoḥ || 28 ||



vāñchāvicchittikhedocchaladanalaśikhāchedakacchocchryo vaḥ

padmacchāyānukāracchalitamadhukarācchādanācchāditaśrīḥ |

svacchandānacchamūrchacchucinakhakiraṇocchūnagucchairatuccho

deyāt pādo'bjakānticchuritakararūco'cchinnamicchāmakṛcchrāt || 29 ||



udbhūtodbhāsicakradyutiramalanakhairadvitīyoditaśrī-

rbibhrāṇo lakṣaṇānāṃ gaṇamatulaguṇāgaṇyapuṇyopanītam |

niḥśeṣadvīpadīpaprabhavadatimahadvaibhavo buddhamauleḥ

pāyāt pādo namasyadbhuvanapatiśiraścakravartī ciraṃ vaḥ || 30 ||



kīrṇairākāśagaṅgākanakakamalinīkuḍmalaiḥ ko guṇo'smin

kiṃ gītairgītameva sphuṭasarasirūhabhrāntibhṛṅgāvalībhiḥ |

śakyaṃ māṇikyadāmnāmiha rūciranakhe śobhituṃ netyavādīd

yatpūjāyāṃ sureśaḥ sa jayati caraṇo vārijavyagrapāṇeḥ || 31 ||



yo nāthasyaiva nāsīdapi khalu sugateḥ kāraṇaṃ janmabhājāṃ

yasmin padmābhilāṣī na madhupanivahaḥ pakṣapātī jano'pi |

yenorvī nātigurvī natimatiguruṇā lambhitāpi trilokī

lokaṃ pādaḥ sa pāyāt sugataśaśadharadyotavidyotamauleḥ || 32 ||



yo'līnāṃ pānadānādakṛta dhṛtamudaṃ saṃhatiṃ sevakānāṃ

yasminnālaṃ vihīnaṃ na khalu haritatātyantaśobhopadhānam |

deyādvo laukanāthiściramamaraśiraḥśāyireṇūtkaro'sau

śreyaḥ śrīvāsabhūmirnakhakiraṇahasatkeśaraḥ pādapadmaḥ || 33 ||



dehadrohāvahogrāhitahativihito dehināṃ hetirīhā-

siddherāhūtirāho hṛtiratimahato bṛṃhatāṃhomahimnaḥ |

kleśavyūhāhitehāhutivihitabṛhaddrohiduḥkhāgnidāha-

vyāpohā vāhinī stādvahuvihitahitā padmahastāṅaghribhāvaḥ || 34 ||



buddhālaṃkāramauleravikalakamalabhrāntibhṛdbhṛṅgamālā

vācālā nirvicārā racayatu caraṇotsarpiṇī saṃpadaṃ vaḥ |

sattvatrāṇaikakāryā sthiratarasucirāvasthitisthāpanārthaṃ

vinyastā śṛṅkhaleva pracurakaruṇayā sthūlakālāyasasya || 35 ||



rājīvāntaḥpalāśāvaliruciramṛdurvajrasāro visāro

krudhyadvairipramuktapraharaṇanivahasyodbhavadbhaṅgabhūmiḥ |

rakto rāgopaśānteratiśayabalavatkāraṇaṃ tāraṇāyāṃ

saṃsārāmbhonidhervaḥ sugataśaśibhṛto'pāstakhedo'stu pādaḥ || 36 ||



jambhārerjṛmbhitāmbhoruharuciracaye cāpalenāpyalīnā

nālaṃ lolāpi lolā harakaravihitānandakundotkare'pi |

bhrājiṣṇau viṣṇukīrṇe parimalini puraḥ pārijāte'pyajāta-

prītiryatrālimālā ramati jinabhṛtaḥ so'ṅaghripadmo'vatād vaḥ || 37 ||



bhūyādudbhūtabhūridyutinivahalasatkeśarodbhāsuro vo

raktacchāyānuviddhonmukhanakhadaśanodbhāsikāntyā karālaḥ |

trasyaddurvṛttavairidvipataralacalallocanālokanīyo

lokeśasyāṅaghrisiṃhaḥ kamalabhavajaṭāraṇyaśāyī śivāya || 38 ||



acchīyānapyanaccho laghurapi na laghurlaṅghane diṅmukhānāṃ

trailokyānandano'pi prabalaparapuravyāpisantāpahetuḥ |

lāvaṇyālepalipto'pyatiśayamadhuro vaidhurādherniroddhā

pādoddyotaḥ kriyād vo jinarūcivikasanmālikāśekharasya || 39 ||



rājīvai rājarājo harirapi haritairhāribhiḥ pārijātaiḥ

kundaiḥ sānandamindurbahuvasuvisarairvāsavo bhāsamānaiḥ |

prītaḥ pāśī palāśairiti vibudhajanaḥ prājyapūjāviśeṣaṃ

yatrānuprāsakāvyāyitamatata sa vaḥ pātu pādo'bjapāṇeḥ || 40 ||



bhānurbhāsāṃ vikāśe nutimakṛta nakheṣūnmukho nākanāthaḥ

śarvaḥ śākhāgraparvaṇyavicalanayano'pyantakaḥ prāntakāntau |

yasyāsāmānyaśobhāviṣayamatiśayaṃ draṣṭumāsīdanīśo

niḥśeṣaṃ divyalokaḥ sa jayati caraṇo buddhabimbāṅkamauleḥ || 41 ||



samyaksaṃbuddhabhānusphuṭavikaṭajaṭāpuñjakuñjorumūrteḥ

saṃsārāmbhodhimajjadgurutarajanatāmedinīstambhanasya |

bhūyād bhadrāya pādaḥ kamaladharagireḥ sevitaḥ siddhasārthaiḥ

paryantodvāntakāntisravadaruṇamahādhātumannirjharo vaḥ || 42 ||



saṃsārādhvaprabandhaśramasakalajagatklāntisaṃśāntihetu-

cchāyasyecchāphalasya sphuṭanakhakusumodbhāsiśākhābhṛto vaḥ |

lokeśāṅaghridrumasya praṇatasurajanairmaulimālālavāle

mūle saṃpādito'vyānmaṇikalaśabhṛtaḥ svacchadhāmāmbusekaḥ || 43 ||



saṃmūlakleśajālaprabalaripubalonmūlanasthūlalābhā-

llabdhollāso vilāsī balavijayilasanmaulilīlālayo vaḥ |

pāda pāyādatulyāmalakamalabhṛto'līkaphullābjalobha-

vyālolānalpalāpollasadalipaṭalālluptasaṃgītilolaḥ || 44 ||



trailokyaiśvaryalakṣmīcapalakarivadhūsaṃyamālānadaṇḍaḥ

kaṣṭakleśāhidaṣṭaskhaladakhilajagatpālane dakṣatarkṣaḥ |

durvārāntaḥpraveśākṛśanarakapure dvāragāḍhārgalo vo

bhūtyai lokeśapādo bhavajaladhisamullaṅghanaikaplavo'stu || 45 ||



iti pādukādeśanā



vṛtto nṛttaprakāraḥ sapadi vighaṭitā vādyavidyānavadyā

no gītaṃ nāvagītaṃ kṛtarasaracanairnaiva bhāvairabhāvi |

ityantaḥ smeraśākre sadasi na śakitā yatra pūjāpsarobhiḥ

kartuṃ bhāvāturābhiḥ sa jayati janitātṛptirūpaḥ sarojī || 46 ||



uddāmasthāmavāmakramaviṣamamilanmāramānapramāthī

madhyādunmāthimohodgamamamitamahomaulirāyāmabhīmam |

śrīmanniḥsīmabhūmāsamamahimamahākāmadhāmātibhūmau

sattvapremaprakāmaprathitamṛdumanā nirvirāmāśrayo vaḥ || 47 ||



sāraprākāraghorāvaraṇanivaraṇo bandhanakrūradūra-

sphārāvārātiraudre narakanagarikākāradhāriṇyarīṇām |

kārāgārodare yaḥ smaraṇaśaraṇatāṃ kāraṇākātarāṇāṃ

yātaḥ satkārakārī gurutarakaruṇaḥ pātu lokeśvaro vaḥ || 48 ||



kalpāntollāsihelācaladanilacalollolakallolamālā-

vācāle nakrajālākulakalilajale vāridhāvullalantaḥ |

ālambe yasya nīlotpalavimalamahākuṭṭimālīnalīlām

ālīyante ladhīyaḥ sa jagati kamalī pālanāyāla mastu || 49 ||



dhūmaughobandhabandhīkṛtavidhuravidhubradhnanirbandhadhāmā

nīrodhodbhedabādhābudhavibudhavadhūdhīratoddhāradhuryaḥ |

yannāmādhītidhārādharavidhṛtikṛtāmeti dhūmadhvajo'pi

pradhvaṃsaṃ sādhu dheyānniravadhi sa vidhiṃ buddhadhāro dhṛtervaḥ || 50 ||



krodhādutkṣiptakālāyudhakaranikaraḥ krūrasūtkārakārī

dānaklidyatkapolākulamadhupakulākāṇḍakālorukāyaḥ |

krānto yannāmakaṣṭāṅkuśahatikṛpaṇaḥ kātareṇa karīndro

lokeśaḥ sa prakāmopakaraṇakaruṇaḥ kāmakṛtyaṃ kriyād vaḥ || 51 ||



sūtkāriśvāsapoṣākṛśaviṣavamathuploṣiroṣāśrayāśā

daṃśāśādarśitāsyā bhṛśatataśiraso nāśane dandaśūkāḥ |

yannāmāśīviṣeśadviṣi viśati viṣāṃ dhīṣu naśyantyanīśā

lokeśaḥ so'stu viśvaśrayadativiṣamakleśarāśeḥ śamāya || 52 ||



gandhodgārorugarvagrahaṇagajagaṇagrāsagītogravegaḥ

sāvegodagragāmī galagahanaguhāgāḍhagambhīragarjaḥ |

yogairyugyopayogānagami mṛgapatiryadgaṇodgītiyogād

duryogaṃ vaḥ sa yogī sthagayatu sugatāsaṅgituṅgottamāṅgaḥ || 53 ||



bhūyo'pāyānumeyaḥ kṣatadayahṛdayo bhīvidhāyī vihāya

stheyān śailopameyaḥ śrayadaligavayacchāyakāyo nikāyaḥ |

sadyogopāyamāyāmaya iva vilayaṃ yātavān yātavīryo

yatpādadhyāyineyaḥ sa sugatanilayo jāyatāṃ vo jayāya || 54 ||



saṃtrāsāvāsabhūmiṃ kalivisarasaradyādasaṃ bhāsvarāsi-

prāsaprollāsibhaṅgaṃ prasṛtasitalasatketusatphenahāsyām |

yatsevāsādhunāvā dviṣadasamasamitsārasenāsravantīṃ

sotsāhāḥ saṃcarante sukhamasukhamasau saṃhriyād vaḥ sarojī || 55 ||



bhūbhṛtsaṃbhārabhedaprabhukaravibhavo bhūribhūbhogabhīmaṃ

bibhrāṇaścitrabhānuṃ bhavadatibharabhīsaṃbhramodbhrāntibhūtaḥ |

dambholirbhītibhājāmabhavadabhipatannāśunābhāvabhūmi-

rbhakteryasya prabhāvāt sa bhavatu bhavabhidvo bhṛtāmbhojaśobhī || 56 ||



ābādhādhūtadhairyaścyutividhisavidho durvidhakrodhavedho

bādhāduḥsādharodhoddhurabahuvividhavyādhisaṃbādhadehaḥ |

yasya dhyānāvadhānādadhikadhṛtisudhādhānasaṃdhāritāsu-

rdhīmānnādhervidheyo dhiyamavatu sa vo bodhaye buddhamūrdhā || 57 ||



ārādāhūtiyātṛkṣitipatiratulārātiśātipratāpa-

prodgītirdaṇḍanītiprathitapitṛpatikhyātijiddaṇḍanītiḥ |

yatpādādhītiśakteḥ kupitamatiratiprītimāyāti bhūte-

rvyāghātodbhūtiheturjinavṛṣavasatiḥ saṃhriyād vaḥ sa bhītim || 58 ||



brahmā jihmāyito'bhūdagururapi guruḥ khaṇḍitākhaṇḍalokti-

rviṣṇustūṣṇīmadhṛṣṭo vacanaviracane vītagarvo'pi śarvaḥ |

tuṣṭāstuṣṭūṣavo'pi sphuṭamiti vibudhā no budhā yadguṇoktau

sa śrīmānabjapāṇirjayati jinamanogocarāntarguṇaughaḥ || 59 ||



dhātrā citraṃ caritraṃ suraripuripuṇā satrinetreṇa netre

gotrāmitreṇa gotraṃ gatirapi guruṇā rātripeṇāpi gātram |

maitraṃ mitreṇa putrīyitasakalajagatprema putreṇa cātre-

ryatredaṃ stotrapātraṃ stutamavatu sa vo'mātrasatto'bjapāṇiḥ || 60 ||



yasmin brahmā bahutvaṃ bahubahumatavānānanānāṃ nijānāṃ

skando'pyānandagarbhaṃ nutiṣu natikṛtau nāganātho'pi mūrdhnaḥ |

śakraḥ ślāghyāmanaiṣīnnayanadaśaśatāṃ yaṃ vilokya trilokī-

lokeśo nirvirāmānatinayanaratistotrapātraṃ sa pāyāt || 61 ||



khedī khe dīptaraśmiḥ kila viphalamasāvadhvanīnodhvanīno

lokālokārthamāste nanu kamalabhṛto dīptatāpaḥ pratāpaḥ |

dhīrairdhīrairakāri stutiriti vihitollāsabhāsāṃ sabhāsāṃ

yasyāryasyāstu tasmājjagati kṛtaripukṣiprasādaḥ prasādaḥ || 62 ||



nyastā yasminnamasye natirapi nitarāmunnatiḥ puṇyadhāmnāṃ

niḥsāmānyaikamānye'pacitirupacitirbhūyasī bhaktibhājām |

dhyānasthānasya yasya smṛtirapi sahasā vismṛtirbhūtabhīteḥ

so'nantācintyaloke vihitahitapatho lokanātho'vatādvaḥ || 63 ||



dambho dambholiraindraḥ kvacidakṛta surārātiśāto'tiśāto

hārī hārīraṇāsau balavati viphalābhīṣu rājīṣu rājī |

cakre cakreṇa nārthaṃ haririti janatā nūnamāheti heti-

vyāsavyāsaktimuktān jayati ripujanollāsarojī sarojī || 64 ||



lokātotaṃ dadhānaḥ sukhamapi jagatāṃ tīvraduḥkhena duḥkhī

nityaṃ nityānurakto'pyaśaraṇakṛpaṇaprāṇabhṛdyogayuktaḥ |

trailokyasyaikanātho'pyasamarucijanārādhanābandhuro yaḥ

so'vyāt saṃbuddhamaulirvihitavisadṛśācintyacaryaściraṃ vaḥ || 65 ||



nirvicchedatrilokīnihitanirupamasnehayogānuyogā-

nnirvāṇo na prakampyo balavadalaghubhistīrthikonmattavātaiḥ |

jīyāllokeśadīpaḥ sa bhuvanabhavanodbhūtamohāndhakāra-

dhvaṃso'vidhvaṃsadhāmā parahitakaraṇodyogasaṃvṛttavarttiḥ || 66 ||



kvāsau sarvatra maitrī kva viṣamabahalakleśavidveṣidāhaḥ

kva prauḍhā muktiśaktiḥ kva ca dṛḍhakaruṇāpāśaniṣpandabandhaḥ |

kvopekṣāpakṣapātaḥ kvaparahitakṛtivyagratā tadvicitraṃ

citraṃ rājīvapāṇeścaritamatijagajjāyatāṃ jyotijidvaḥ || 67 ||



sarvāgraḥ sarvarūpaprathanapṛthunayaḥ sarvadā sarvanāthaḥ

sarveṣāṃ sarvathā yo vinayavidhimahāsarvagurvarthasiddhyai |

sarvaiḥ sātotagarvairgurumahimaguṇaiḥ kharvayan sarvagarvān

sarvaḥ sarvaprado vaḥ saphalayatu rūcīḥ sarvavinmaulirurvīḥ || 68 ||



īśaḥ svāmī prajānāṃ patiramaragururlokapālo mahendro

bhāsvān dattāridaṇḍaḥ parajayabalijid vittado jaitrapāśaḥ |

ityantarhāsagarbhaṃ bhaṇati parijane'nvarthanāmnāṃ nijānāṃ

pātre yatrānulajjairnatamamaragaṇairabjapāṇiḥ sa jīyāt || 69 ||



varyāryāṇāṃ vareṇyo varaparavidhurotsāraṇā saṃvaro vo

durvāraiḥ sāramārairamitakaradharo durdharo vairivīraiḥ |

vīro vīrārivārī pracurataravarodārasaṃbhāravāri-

sphārāsārorudhārāvisaravitaraṇādhīradhārādharaḥ syāt || 70 ||



nityodyukte'tiśakte prabhavati nalinodbhāsi haste samasto

nāthī saṃsārayādaḥpatipathapathako loka ityākalayya |

yasmin vinyasya bhāraṃ laghuralaghukṛpo viśvadīpaṃ prapede

buddho'vandhyapratijñākṛtadhṛtividhṛtirnirvṛtiṃ so'vatādvaḥ || 71 ||



uccairūḍho garīyān sugata iva jagatkāryasaṃbhārabhāro

nyastā haste praśastā nija iva kamalālaṃkṛtirbhaktibhājām |

nirvāṇaṃ nārakāgnernicaya iva ciraṃ prāpitaḥ sattvasārthaḥ

tīvrakleśaprabandho jana iva śamito yena pāyāt sa yuṣmān || 72 ||



yo nānānantarūpaprakaṭanapaṭimakhyātamāyo'pyamāyaḥ

saṃśāntāśeṣabhīrapyatikaruṇatayā kātarācārakārī |

vītakrodho'pi duṣṭāśayadamanabudhakrodhanityānubandhaḥ

saṃbuddhodbhāsimauliḥ sa jayati mahatāṃ cintanīyo'pyacintyaḥ || 73 ||



dhatte naivottamāṅgaṃ paramapitu vapuryo'mitābhābhirāmaṃ

sannālaṃ nāravindaṃ gurubhayavidhurā vairisenāpi yasya |

yenābaddhā jaṭā no jagadahitahativyāpṛtenāpi kakṣā

dakṣo'sau rakṣatādvaḥ kupitayamamukhālokanāllokanāthaḥ || 74 ||



śeṣāśaṅkī cakampe bhavasalilanidhiḥ kleśasārthaiḥ pralīnaṃ

viśrāntaṃ bodhisattvairmunirapi śuśubhe ślāghyanirvāṇalīlaḥ |

yasminnābaddhakakṣe prasarati parito'śeṣasattvārthakārya-

vyāyāme sa prakāmaṃ śamayatu sugatāvāsamaulirmalaṃ vaḥ || 75 ||



iti bhagavadvarṇanā |



pratyūhavyūhabādhāvighaṭanaviṣame mānasasyāpyabhūmau

karmaṇyekāntaśarmacchidi jagadahitocchittaye padmapāṇiḥ |

nighnaḥ krīto'tha bhīto balavadiva yayā nirvikāro niyuktaḥ

sā nāthasyātigurvī prabhuravatu kṛpā niṣkṛpādantakādvaḥ || 76 ||



bhūmirnaivābhibhūtermṛdutaramapi yallokadhātūnanantān

atyantāvīryavīryaṃ yugapadapi bhṛśaṃ bhāsayaṃstrāsaśāntyai |

khadyotodyotaleśānukṛtivilisitāśeṣatejasviteja-

stejo lokeśvaraṃ vo haratu hṛdi bhavadbhūrimohāndhakāram || 77 ||



niḥśeṣākāśadhāturjana iva janitāpūritāśaḥ samantāt

prārabdhaḥ sarvabhāsāmiva niratiśayāpāyarāśervilopaḥ |

sārdhaṃ sāndrāndhakāraiḥ śamamagami mahānṛddhimānmānimāro

yenodbhāsaḥ sa bhūyāt sarasirūhabhṛto bhūtaye jāyatāṃ vaḥ || 78 ||



īśo'nyadyotanāśo balabhiditarabhāduḥśamadhvāntarāśeḥ

sattvadrohāśayānāmanupamatapano yo'cyutaścitrabhānuḥ |

nānānantācalādivyavahitaviṣayodbhāsane śaktidhārī

lokeśodbhāsa ekopyamaragaṇanibho bhībhide vaḥ sa bhūyāt || 79 ||



saṃpannāśeṣasattvapracurajalacarecchāsukhaṃ yatra dūraṃ

durlaṅghaye yāntyadhastād giraya iva janānarthadustīrthyasārthāḥ |

durvāro'sau samantāt pṛthubhavabhuvanābhāvasaṃrambhajṛmbhī

bhīdāvāgnipraśāntyai karakamalavibhāmbhonidhirjṛmbhatādvaḥ || 80 ||



nirvāṇo nārakāgniḥ kimiti yadi vineyeṣu dharmāmṛtaugho-

rāśirbaddho jaṭānāṃ yadi gatirahitaḥ kiṃ samaho ripūṇām |

mardhāgāre garīyān yadi vasati jino bandhurā kiṃ trilokī

nāthasyetthaṃ vicitrā vyavahṛtirahitaṃ hantu vo lokabandhoḥ || 81 ||



mūrcchatyekāpi sattvāśayavaśavihitākārabhedābhirāmā

durbhedābhūtakalpā caladacalamahārambhadambholikoṭiḥ |

laukeśī sanmanīṣākumudaśaśirucistīrthikānarthakoṭi-

dhvāntāntardhānabhānurbhavatu bhavabhide deśanā śāsanī vaḥ || 82 ||



durvādonmādanādipracuramadakaṇādākṣapādādivādi-

prodyannānāvivādāspadamadasadasāṃ sāpavādo vivādaḥ |

utsādaḥ sapramādonmadajanavipadāṃ kovidānāṃ prasādo

bhāvānutpādavādo jayati jinavapuḥ pādasaṃpādamauleḥ || 83 ||



trastavyastāriśastraṃ trayi jagati cakāsti stuto yadgabhasti-

stomo vistīrṇatoyaṃ marunilayasadāṃ vistaradhvastatāpaḥ

sa stādastāhitāstro balivalikuliśaḥ padmahastasya hasto -

'nāpāstyaiḥ vaṃ samastatribhuvanavikasatsādhvasāpāstiśastaḥ || 84 ||



saṃvartodvṛttavātavyatikaraviṣayottuṅgaśailadrumālī-

nirmūlonmūlanāya prabhurarikariṇāṃ śātitānalpadarpaḥ |

bhadro lokeśvarasya praṇayimadhukarākarṣadānaughavarṣī

hastastamberamo vo bhavaripunagarībhañjanāyālamastu || 85 ||



satkoṣaṃ sannidhānaṃ ghanarucijinatāvāñchitācchedasiddhau

yadyātaṃ śātakoṭimanukṛtimahitatrāsisatpatrakoṭi |

samyaksaṃbodhilakṣmīkṛtavasatiguṇaślāghayaivāvimuktaṃ

muktestatkāraṇaṃ vaḥ karakamalamalaṃ lokanāthasya bhūyāt || 86 ||



śaśvadvardhiṣṇutṛṣṇāvikalagaladarīvihvalapretarāśe-

rāhlādotpādi satyaṃ kamalamadhivasadbodhilakṣmīkamabjam |

satpadmaṃ bhūtivāñcchāvinihitamanasāṃ sādhusevāpadaṃ yat

tallokeśasya yuṣmān paṭurucipaṭalīrājirājīvamavyāt || 87 ||



nānāduḥkhapratānāṃ tanukiraṇaghanottāpanakleśabhānu-

mlānaṃ dīnānanaṃ yajjanamanujanayatyātapatropamānam |

glāniṃ mā gādahīnaṃ tadakhilabhuvanānyūnabhānūdvitānaṃ

līnaṃ lokeśapāṇau nalinamamalinaṃ mlānimeno nayedvaḥ || 88 ||



sthāmnaḥ sthānaṃ mahimno mahadudayapadaṃ dhāmadhāmnāṃ prathimna-

strāsāvāso ripūṇāṃ durabhibhavabhavādbhībhidodbhūtibhūmiḥ |

kāntaṃ śobhāniśāntaṃ vasatiratijagadvīryavistārirāśe-

rlokeśasyāstu bāhurbahujagadahitocchedanācaṇḍadaṇḍaḥ || 89 ||



yallāvaṇyāmṛtaughaṃ kṣaradapi janitātaṅkamevāhitānāṃ

tṛptiṃ naiva prayacchatyatha punaratanuprīṇanaṃ locanānām |

śobhāgāraṃ viśobhīkṛtasakalajagadbhūṣaṇaṃ bhūṣaṇānāṃ

tadbhuyādekacīraṃ sukhamasukhanude bhāsvadambhojino vaḥ || 90 ||



mlānaṃ rūpābhimānairjagati saphalatāṃ locanaiḥ puṇyabhājāṃ

yātaṃ ghātaṃ tu tṛṣṇātatitaralatarairyatra lāvaṇyasindhau |

manye'saṃkhyaiḥ śaśāṅkaprabhṛtibhiratulaṃ kāntimadbhiḥ kṛtaṃ syād

ekaṃ yadyāsyamasyāpyatijayi jayatāṃ tanmukhaṃ padmapāṇeḥ || 91 ||



yasmin vidveṣabhājāmaviratavilasatkāntitoyaughameghaiḥ

saṃvṛttaṃ dāhadāyi sphuṭataramasakṛddurdinaṃ dehināṃ tu |

dhautā dhvastānubandhā bahulamalamaṣīpaṅkalepaprabandhāḥ

tadbuddhāgāramūrddhāmukhamatisukhadaṃ stādvicitrakriyaṃ vaṃ || 92 ||



iṣṭābjākliṣṭapāṇeḥ sphuṭavikaṭakuṭīkuṭṭimāntopaviṣṭa-

spaṣṭaśliṣṭāmitābhadyutipaṭupaṭalāpāṭalābhāpaṭimnaḥ |

śobhāviṣṭairadṛṣṭoparighanaghaṭanasyotkaṭāṭopabandhaḥ

kūṭasyāvyājjaṭānāṃ kaṭurakaṭasuhṛtsaṃkaṭātkaṅkaṭo vaḥ || 93 ||



atyantāhlādahetoraviratavistṛtasyāmitābhaprabhāmbhaḥ

saṃbhārasyaiva sekān niratiśayamṛjāsundaro labdhavṛddhiḥ |

uddāmāmodidivyādbhutakusumacayairarcitaścintitārtha-

prāpteḥ saṃpattaye stānnalinadharajaṭākalpavallīcayo vaḥ || 94 ||



yāsāṃ baddho vimuktiṃ gamayati niyatāmujjhitānyādhivāso

niḥsāmānyāṃ vibhūṣāṃ janayati vapuṣā yāsu nātho'mitābhaḥ |

sarvāmodacchido yā nirupamavahalāmodaliptākhilāśā

laukeśyo'vaśyalabhyāṃ mṛtimativikaṭāstā jaṭā vo harantu || 95 ||



saṃghāto no jaṭānāmakhilajanamanobandhane pāśarāśi-

rlāvaṇyaṃ nāpi duḥkhānalavikalajagajjīvanīyo'mṛtaughaḥ |

nāmbhojaṃ duṣṭadamyāntakaturagakaśākleśadoṣātimoṣaḥ

pratyāśā poṣasiddhiṃ diśatu jinaśaśiśleṣikeśaḥ śriyo vaḥ || 96 ||



uddāmāpiṅgatejaḥprasaraviracitāśeṣadigdāhamoha-

trastātrāṇātrilokīkavalanarabhasollāsikālāgnikalpam |

daṣṭauṣṭhaṃ duṣṭadṛṣṭijvalitamanuhayagrīvamābaddhalakṣmyā

jātā lokeśvarī vaḥ kṣaṇamatulakṛpākātarā dṛṣṭiravyāt || 97 ||



lopaṃ lokaḥ prayāti sphuṭamakhilamahābhūbhṛtāmadya tūrṇaṃ

cūrṇībhāvo dharāṇāmapi jalanidhayaḥ śoṣamāyāntyanantāḥ |

itthaṃ yasyāntakopabhrukuṭibharabhavadbhaṅgabhīmāllalāṭā-

nniryāntīṃ vīkṣya devīmatulabhujabalaistrastamabjī sa jīyāt || 98 ||



stutyaiḥ stutyā gurūṇāmapi jagati gururvanditā vandanīyai-

rmūrtevānalpakalpārjitasakalajagattrāṇanirvyājaśaktiḥ |

lokasyārticchidā yaiḥ svayamatulakṛpaivābjino nirgatā stāt

tārā saṃsārakārodaraguruvilasatkāraṇāhāriṇī vaḥ || 99 ||



gīrvāṇagrāmagīto gurugaṇanaguṇo gīṣpateragragābhi-

rgrāhyonudgāḍhavargasphuṭagatigahano haṃsagāmyugragābhiḥ |

gambhīrodgāriṇībhirnigaditagarimāgeyapūgālpabhāgaḥ

samyaggamyaḥ samagro'vatu sugatagirāmabjino vo guṇaughaḥ || 100 ||



kavirapi janmani janmani bhaktaścaraṇe'valokiteśvarasya |

prakṛtiśaraṇagottaradhīḥ parahitagurukāryakāryaḥ syām || 101 ||



mahākṣapaṭalikaśrīvajradattakaviviracitaṃ

śrīlokeśvaraśatakaṃ samāptam |